पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत् / अपञ्चयिष्यद् / अपञ्चिष्यत् / अपञ्चिष्यद्
अपञ्चयिष्यताम् / अपञ्चिष्यताम्
अपञ्चयिष्यन् / अपञ्चिष्यन्
मध्यम
अपञ्चयिष्यः / अपञ्चिष्यः
अपञ्चयिष्यतम् / अपञ्चिष्यतम्
अपञ्चयिष्यत / अपञ्चिष्यत
उत्तम
अपञ्चयिष्यम् / अपञ्चिष्यम्
अपञ्चयिष्याव / अपञ्चिष्याव
अपञ्चयिष्याम / अपञ्चिष्याम