पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपञ्चयिष्यत / अपञ्चिष्यत
अपञ्चयिष्येताम् / अपञ्चिष्येताम्
अपञ्चयिष्यन्त / अपञ्चिष्यन्त
मध्यम
अपञ्चयिष्यथाः / अपञ्चिष्यथाः
अपञ्चयिष्येथाम् / अपञ्चिष्येथाम्
अपञ्चयिष्यध्वम् / अपञ्चिष्यध्वम्
उत्तम
अपञ्चयिष्ये / अपञ्चिष्ये
अपञ्चयिष्यावहि / अपञ्चिष्यावहि
अपञ्चयिष्यामहि / अपञ्चिष्यामहि