पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासि / पञ्चितासि
पञ्चयितास्थः / पञ्चितास्थः
पञ्चयितास्थ / पञ्चितास्थ
उत्तम
पञ्चयितास्मि / पञ्चितास्मि
पञ्चयितास्वः / पञ्चितास्वः
पञ्चयितास्मः / पञ्चितास्मः