पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयिता / पञ्चिता
पञ्चयितारौ / पञ्चितारौ
पञ्चयितारः / पञ्चितारः
मध्यम
पञ्चयितासे / पञ्चितासे
पञ्चयितासाथे / पञ्चितासाथे
पञ्चयिताध्वे / पञ्चिताध्वे
उत्तम
पञ्चयिताहे / पञ्चिताहे
पञ्चयितास्वहे / पञ्चितास्वहे
पञ्चयितास्महे / पञ्चितास्महे