पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपपञ्चत् / अपपञ्चद् / अपञ्चीत् / अपञ्चीद्
अपपञ्चताम् / अपञ्चिष्टाम्
अपपञ्चन् / अपञ्चिषुः
मध्यम
अपपञ्चः / अपञ्चीः
अपपञ्चतम् / अपञ्चिष्टम्
अपपञ्चत / अपञ्चिष्ट
उत्तम
अपपञ्चम् / अपञ्चिषम्
अपपञ्चाव / अपञ्चिष्व
अपपञ्चाम / अपञ्चिष्म