पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपपञ्चत / अपञ्चिष्ट
अपपञ्चेताम् / अपञ्चिषाताम्
अपपञ्चन्त / अपञ्चिषत
मध्यम
अपपञ्चथाः / अपञ्चिष्ठाः
अपपञ्चेथाम् / अपञ्चिषाथाम्
अपपञ्चध्वम् / अपञ्चिढ्वम्
उत्तम
अपपञ्चे / अपञ्चिषि
अपपञ्चावहि / अपञ्चिष्वहि
अपपञ्चामहि / अपञ्चिष्महि