पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चक्रतुः / पञ्चयांचक्रतुः / पञ्चयाम्बभूवतुः / पञ्चयांबभूवतुः / पञ्चयामासतुः / पपञ्चतुः
पञ्चयाञ्चक्रुः / पञ्चयांचक्रुः / पञ्चयाम्बभूवुः / पञ्चयांबभूवुः / पञ्चयामासुः / पपञ्चुः
मध्यम
पञ्चयाञ्चकर्थ / पञ्चयांचकर्थ / पञ्चयाम्बभूविथ / पञ्चयांबभूविथ / पञ्चयामासिथ / पपञ्चिथ
पञ्चयाञ्चक्रथुः / पञ्चयांचक्रथुः / पञ्चयाम्बभूवथुः / पञ्चयांबभूवथुः / पञ्चयामासथुः / पपञ्चथुः
पञ्चयाञ्चक्र / पञ्चयांचक्र / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
उत्तम
पञ्चयाञ्चकर / पञ्चयांचकर / पञ्चयाञ्चकार / पञ्चयांचकार / पञ्चयाम्बभूव / पञ्चयांबभूव / पञ्चयामास / पपञ्च
पञ्चयाञ्चकृव / पञ्चयांचकृव / पञ्चयाम्बभूविव / पञ्चयांबभूविव / पञ्चयामासिव / पपञ्चिव
पञ्चयाञ्चकृम / पञ्चयांचकृम / पञ्चयाम्बभूविम / पञ्चयांबभूविम / पञ्चयामासिम / पपञ्चिम