पञ्च् धातुरूपाणि - पचिँ विस्तारवचने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पञ्चयिषीष्ट / पञ्चिषीष्ट
पञ्चयिषीयास्ताम् / पञ्चिषीयास्ताम्
पञ्चयिषीरन् / पञ्चिषीरन्
मध्यम
पञ्चयिषीष्ठाः / पञ्चिषीष्ठाः
पञ्चयिषीयास्थाम् / पञ्चिषीयास्थाम्
पञ्चयिषीढ्वम् / पञ्चयिषीध्वम् / पञ्चिषीध्वम्
उत्तम
पञ्चयिषीय / पञ्चिषीय
पञ्चयिषीवहि / पञ्चिषीवहि
पञ्चयिषीमहि / पञ्चिषीमहि