नि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादते
निह्रादेते
निह्रादन्ते
मध्यम
निह्रादसे
निह्रादेथे
निह्रादध्वे
उत्तम
निह्रादे
निह्रादावहे
निह्रादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निजह्रादे
निजह्रादाते
निजह्रादिरे
मध्यम
निजह्रादिषे
निजह्रादाथे
निजह्रादिध्वे
उत्तम
निजह्रादे
निजह्रादिवहे
निजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिता
निह्रादितारौ
निह्रादितारः
मध्यम
निह्रादितासे
निह्रादितासाथे
निह्रादिताध्वे
उत्तम
निह्रादिताहे
निह्रादितास्वहे
निह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिष्यते
निह्रादिष्येते
निह्रादिष्यन्ते
मध्यम
निह्रादिष्यसे
निह्रादिष्येथे
निह्रादिष्यध्वे
उत्तम
निह्रादिष्ये
निह्रादिष्यावहे
निह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादताम्
निह्रादेताम्
निह्रादन्ताम्
मध्यम
निह्रादस्व
निह्रादेथाम्
निह्रादध्वम्
उत्तम
निह्रादै
निह्रादावहै
निह्रादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्रादत
न्यह्रादेताम्
न्यह्रादन्त
मध्यम
न्यह्रादथाः
न्यह्रादेथाम्
न्यह्रादध्वम्
उत्तम
न्यह्रादे
न्यह्रादावहि
न्यह्रादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादेत
निह्रादेयाताम्
निह्रादेरन्
मध्यम
निह्रादेथाः
निह्रादेयाथाम्
निह्रादेध्वम्
उत्तम
निह्रादेय
निह्रादेवहि
निह्रादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निह्रादिषीष्ट
निह्रादिषीयास्ताम्
निह्रादिषीरन्
मध्यम
निह्रादिषीष्ठाः
निह्रादिषीयास्थाम्
निह्रादिषीध्वम्
उत्तम
निह्रादिषीय
निह्रादिषीवहि
निह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्रादिष्ट
न्यह्रादिषाताम्
न्यह्रादिषत
मध्यम
न्यह्रादिष्ठाः
न्यह्रादिषाथाम्
न्यह्रादिढ्वम्
उत्तम
न्यह्रादिषि
न्यह्रादिष्वहि
न्यह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यह्रादिष्यत
न्यह्रादिष्येताम्
न्यह्रादिष्यन्त
मध्यम
न्यह्रादिष्यथाः
न्यह्रादिष्येथाम्
न्यह्रादिष्यध्वम्
उत्तम
न्यह्रादिष्ये
न्यह्रादिष्यावहि
न्यह्रादिष्यामहि