नि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्वस्क्येत
निस्वस्क्येयाताम्
निस्वस्क्येरन्
मध्यम
निस्वस्क्येथाः
निस्वस्क्येयाथाम्
निस्वस्क्येध्वम्
उत्तम
निस्वस्क्येय
निस्वस्क्येवहि
निस्वस्क्येमहि