नि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यस्वस्क्यत
न्यस्वस्क्येताम्
न्यस्वस्क्यन्त
मध्यम
न्यस्वस्क्यथाः
न्यस्वस्क्येथाम्
न्यस्वस्क्यध्वम्
उत्तम
न्यस्वस्क्ये
न्यस्वस्क्यावहि
न्यस्वस्क्यामहि