नि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्कते
निस्वस्केते
निस्वस्कन्ते
मध्यम
निस्वस्कसे
निस्वस्केथे
निस्वस्कध्वे
उत्तम
निस्वस्के
निस्वस्कावहे
निस्वस्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निसस्वस्के
निसस्वस्काते
निसस्वस्किरे
मध्यम
निसस्वस्किषे
निसस्वस्काथे
निसस्वस्किध्वे
उत्तम
निसस्वस्के
निसस्वस्किवहे
निसस्वस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किता
निस्वस्कितारौ
निस्वस्कितारः
मध्यम
निस्वस्कितासे
निस्वस्कितासाथे
निस्वस्किताध्वे
उत्तम
निस्वस्किताहे
निस्वस्कितास्वहे
निस्वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किष्यते
निस्वस्किष्येते
निस्वस्किष्यन्ते
मध्यम
निस्वस्किष्यसे
निस्वस्किष्येथे
निस्वस्किष्यध्वे
उत्तम
निस्वस्किष्ये
निस्वस्किष्यावहे
निस्वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्कताम्
निस्वस्केताम्
निस्वस्कन्ताम्
मध्यम
निस्वस्कस्व
निस्वस्केथाम्
निस्वस्कध्वम्
उत्तम
निस्वस्कै
निस्वस्कावहै
निस्वस्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्कत
न्यस्वस्केताम्
न्यस्वस्कन्त
मध्यम
न्यस्वस्कथाः
न्यस्वस्केथाम्
न्यस्वस्कध्वम्
उत्तम
न्यस्वस्के
न्यस्वस्कावहि
न्यस्वस्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्केत
निस्वस्केयाताम्
निस्वस्केरन्
मध्यम
निस्वस्केथाः
निस्वस्केयाथाम्
निस्वस्केध्वम्
उत्तम
निस्वस्केय
निस्वस्केवहि
निस्वस्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्वस्किषीष्ट
निस्वस्किषीयास्ताम्
निस्वस्किषीरन्
मध्यम
निस्वस्किषीष्ठाः
निस्वस्किषीयास्थाम्
निस्वस्किषीध्वम्
उत्तम
निस्वस्किषीय
निस्वस्किषीवहि
निस्वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्किष्ट
न्यस्वस्किषाताम्
न्यस्वस्किषत
मध्यम
न्यस्वस्किष्ठाः
न्यस्वस्किषाथाम्
न्यस्वस्किढ्वम्
उत्तम
न्यस्वस्किषि
न्यस्वस्किष्वहि
न्यस्वस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्वस्किष्यत
न्यस्वस्किष्येताम्
न्यस्वस्किष्यन्त
मध्यम
न्यस्वस्किष्यथाः
न्यस्वस्किष्येथाम्
न्यस्वस्किष्यध्वम्
उत्तम
न्यस्वस्किष्ये
न्यस्वस्किष्यावहि
न्यस्वस्किष्यामहि