नि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्वस्किता
निस्वस्कितारौ
निस्वस्कितारः
मध्यम
निस्वस्कितासे
निस्वस्कितासाथे
निस्वस्किताध्वे
उत्तम
निस्वस्किताहे
निस्वस्कितास्वहे
निस्वस्कितास्महे