नि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्कते
निस्रङ्केते
निस्रङ्कन्ते
मध्यम
निस्रङ्कसे
निस्रङ्केथे
निस्रङ्कध्वे
उत्तम
निस्रङ्के
निस्रङ्कावहे
निस्रङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निसस्रङ्के
निसस्रङ्काते
निसस्रङ्किरे
मध्यम
निसस्रङ्किषे
निसस्रङ्काथे
निसस्रङ्किध्वे
उत्तम
निसस्रङ्के
निसस्रङ्किवहे
निसस्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्किता
निस्रङ्कितारौ
निस्रङ्कितारः
मध्यम
निस्रङ्कितासे
निस्रङ्कितासाथे
निस्रङ्किताध्वे
उत्तम
निस्रङ्किताहे
निस्रङ्कितास्वहे
निस्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्किष्यते
निस्रङ्किष्येते
निस्रङ्किष्यन्ते
मध्यम
निस्रङ्किष्यसे
निस्रङ्किष्येथे
निस्रङ्किष्यध्वे
उत्तम
निस्रङ्किष्ये
निस्रङ्किष्यावहे
निस्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्कताम्
निस्रङ्केताम्
निस्रङ्कन्ताम्
मध्यम
निस्रङ्कस्व
निस्रङ्केथाम्
निस्रङ्कध्वम्
उत्तम
निस्रङ्कै
निस्रङ्कावहै
निस्रङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्रङ्कत
न्यस्रङ्केताम्
न्यस्रङ्कन्त
मध्यम
न्यस्रङ्कथाः
न्यस्रङ्केथाम्
न्यस्रङ्कध्वम्
उत्तम
न्यस्रङ्के
न्यस्रङ्कावहि
न्यस्रङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्केत
निस्रङ्केयाताम्
निस्रङ्केरन्
मध्यम
निस्रङ्केथाः
निस्रङ्केयाथाम्
निस्रङ्केध्वम्
उत्तम
निस्रङ्केय
निस्रङ्केवहि
निस्रङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्रङ्किषीष्ट
निस्रङ्किषीयास्ताम्
निस्रङ्किषीरन्
मध्यम
निस्रङ्किषीष्ठाः
निस्रङ्किषीयास्थाम्
निस्रङ्किषीध्वम्
उत्तम
निस्रङ्किषीय
निस्रङ्किषीवहि
निस्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्रङ्किष्ट
न्यस्रङ्किषाताम्
न्यस्रङ्किषत
मध्यम
न्यस्रङ्किष्ठाः
न्यस्रङ्किषाथाम्
न्यस्रङ्किढ्वम्
उत्तम
न्यस्रङ्किषि
न्यस्रङ्किष्वहि
न्यस्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यस्रङ्किष्यत
न्यस्रङ्किष्येताम्
न्यस्रङ्किष्यन्त
मध्यम
न्यस्रङ्किष्यथाः
न्यस्रङ्किष्येथाम्
न्यस्रङ्किष्यध्वम्
उत्तम
न्यस्रङ्किष्ये
न्यस्रङ्किष्यावहि
न्यस्रङ्किष्यामहि