नि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्रङ्केत
निस्रङ्केयाताम्
निस्रङ्केरन्
मध्यम
निस्रङ्केथाः
निस्रङ्केयाथाम्
निस्रङ्केध्वम्
उत्तम
निस्रङ्केय
निस्रङ्केवहि
निस्रङ्केमहि