नि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्रङ्किष्यते
निस्रङ्किष्येते
निस्रङ्किष्यन्ते
मध्यम
निस्रङ्किष्यसे
निस्रङ्किष्येथे
निस्रङ्किष्यध्वे
उत्तम
निस्रङ्किष्ये
निस्रङ्किष्यावहे
निस्रङ्किष्यामहे