नि + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धिता
निस्पर्धितारौ
निस्पर्धितारः
मध्यम
निस्पर्धितासे
निस्पर्धितासाथे
निस्पर्धिताध्वे
उत्तम
निस्पर्धिताहे
निस्पर्धितास्वहे
निस्पर्धितास्महे