नि + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपस्पर्धे
निपस्पर्धाते
निपस्पर्धिरे
मध्यम
निपस्पर्धिषे
निपस्पर्धाथे
निपस्पर्धिध्वे
उत्तम
निपस्पर्धे
निपस्पर्धिवहे
निपस्पर्धिमहे