नि + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धेत
निस्पर्धेयाताम्
निस्पर्धेरन्
मध्यम
निस्पर्धेथाः
निस्पर्धेयाथाम्
निस्पर्धेध्वम्
उत्तम
निस्पर्धेय
निस्पर्धेवहि
निस्पर्धेमहि