नि + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धिष्यते
निस्पर्धिष्येते
निस्पर्धिष्यन्ते
मध्यम
निस्पर्धिष्यसे
निस्पर्धिष्येथे
निस्पर्धिष्यध्वे
उत्तम
निस्पर्धिष्ये
निस्पर्धिष्यावहे
निस्पर्धिष्यामहे