नि + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यस्पर्धत
न्यस्पर्धेताम्
न्यस्पर्धन्त
मध्यम
न्यस्पर्धथाः
न्यस्पर्धेथाम्
न्यस्पर्धध्वम्
उत्तम
न्यस्पर्धे
न्यस्पर्धावहि
न्यस्पर्धामहि