नि + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निसूद्येत
निसूद्येयाताम्
निसूद्येरन्
मध्यम
निसूद्येथाः
निसूद्येयाथाम्
निसूद्येध्वम्
उत्तम
निसूद्येय
निसूद्येवहि
निसूद्येमहि