नि + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निसूदिषीष्ट
निसूदिषीयास्ताम्
निसूदिषीरन्
मध्यम
निसूदिषीष्ठाः
निसूदिषीयास्थाम्
निसूदिषीध्वम्
उत्तम
निसूदिषीय
निसूदिषीवहि
निसूदिषीमहि