नि + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निसूदेत
निसूदेयाताम्
निसूदेरन्
मध्यम
निसूदेथाः
निसूदेयाथाम्
निसूदेध्वम्
उत्तम
निसूदेय
निसूदेवहि
निसूदेमहि