नि + सूद् धातुरूपाणि - षूदँ क्षरणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निसूदताम्
निसूदेताम्
निसूदन्ताम्
मध्यम
निसूदस्व
निसूदेथाम्
निसूदध्वम्
उत्तम
निसूदै
निसूदावहै
निसूदामहै