नि + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचते
निसचेते
निसचन्ते
मध्यम
निसचसे
निसचेथे
निसचध्वे
उत्तम
निसचे
निसचावहे
निसचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निसेचे
निसेचाते
निसेचिरे
मध्यम
निसेचिषे
निसेचाथे
निसेचिध्वे
उत्तम
निसेचे
निसेचिवहे
निसेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिता
निसचितारौ
निसचितारः
मध्यम
निसचितासे
निसचितासाथे
निसचिताध्वे
उत्तम
निसचिताहे
निसचितास्वहे
निसचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिष्यते
निसचिष्येते
निसचिष्यन्ते
मध्यम
निसचिष्यसे
निसचिष्येथे
निसचिष्यध्वे
उत्तम
निसचिष्ये
निसचिष्यावहे
निसचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निसचताम्
निसचेताम्
निसचन्ताम्
मध्यम
निसचस्व
निसचेथाम्
निसचध्वम्
उत्तम
निसचै
निसचावहै
निसचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसचत
न्यसचेताम्
न्यसचन्त
मध्यम
न्यसचथाः
न्यसचेथाम्
न्यसचध्वम्
उत्तम
न्यसचे
न्यसचावहि
न्यसचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निसचेत
निसचेयाताम्
निसचेरन्
मध्यम
निसचेथाः
निसचेयाथाम्
निसचेध्वम्
उत्तम
निसचेय
निसचेवहि
निसचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निसचिषीष्ट
निसचिषीयास्ताम्
निसचिषीरन्
मध्यम
निसचिषीष्ठाः
निसचिषीयास्थाम्
निसचिषीध्वम्
उत्तम
निसचिषीय
निसचिषीवहि
निसचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसचिष्ट
न्यसचिषाताम्
न्यसचिषत
मध्यम
न्यसचिष्ठाः
न्यसचिषाथाम्
न्यसचिढ्वम्
उत्तम
न्यसचिषि
न्यसचिष्वहि
न्यसचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यसचिष्यत
न्यसचिष्येताम्
न्यसचिष्यन्त
मध्यम
न्यसचिष्यथाः
न्यसचिष्येथाम्
न्यसचिष्यध्वम्
उत्तम
न्यसचिष्ये
न्यसचिष्यावहि
न्यसचिष्यामहि