नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यवर्चिष्यत
न्यवर्चिष्येताम्
न्यवर्चिष्यन्त
मध्यम
न्यवर्चिष्यथाः
न्यवर्चिष्येथाम्
न्यवर्चिष्यध्वम्
उत्तम
न्यवर्चिष्ये
न्यवर्चिष्यावहि
न्यवर्चिष्यामहि