नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवर्चेत
निवर्चेयाताम्
निवर्चेरन्
मध्यम
निवर्चेथाः
निवर्चेयाथाम्
निवर्चेध्वम्
उत्तम
निवर्चेय
निवर्चेवहि
निवर्चेमहि