नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवर्चताम्
निवर्चेताम्
निवर्चन्ताम्
मध्यम
निवर्चस्व
निवर्चेथाम्
निवर्चध्वम्
उत्तम
निवर्चै
निवर्चावहै
निवर्चामहै