नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवर्चिता
निवर्चितारौ
निवर्चितारः
मध्यम
निवर्चितासे
निवर्चितासाथे
निवर्चिताध्वे
उत्तम
निवर्चिताहे
निवर्चितास्वहे
निवर्चितास्महे