नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यवर्चिष्ट
न्यवर्चिषाताम्
न्यवर्चिषत
मध्यम
न्यवर्चिष्ठाः
न्यवर्चिषाथाम्
न्यवर्चिढ्वम्
उत्तम
न्यवर्चिषि
न्यवर्चिष्वहि
न्यवर्चिष्महि