नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यवर्चत
न्यवर्चेताम्
न्यवर्चन्त
मध्यम
न्यवर्चथाः
न्यवर्चेथाम्
न्यवर्चध्वम्
उत्तम
न्यवर्चे
न्यवर्चावहि
न्यवर्चामहि