नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवर्चिषीष्ट
निवर्चिषीयास्ताम्
निवर्चिषीरन्
मध्यम
निवर्चिषीष्ठाः
निवर्चिषीयास्थाम्
निवर्चिषीध्वम्
उत्तम
निवर्चिषीय
निवर्चिषीवहि
निवर्चिषीमहि