नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवङ्ग्येत
निवङ्ग्येयाताम्
निवङ्ग्येरन्
मध्यम
निवङ्ग्येथाः
निवङ्ग्येयाथाम्
निवङ्ग्येध्वम्
उत्तम
निवङ्ग्येय
निवङ्ग्येवहि
निवङ्ग्येमहि