नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यवङ्गि
न्यवङ्गिषाताम्
न्यवङ्गिषत
मध्यम
न्यवङ्गिष्ठाः
न्यवङ्गिषाथाम्
न्यवङ्गिढ्वम्
उत्तम
न्यवङ्गिषि
न्यवङ्गिष्वहि
न्यवङ्गिष्महि