नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्गति
निवङ्गतः
निवङ्गन्ति
मध्यम
निवङ्गसि
निवङ्गथः
निवङ्गथ
उत्तम
निवङ्गामि
निवङ्गावः
निवङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निववङ्ग
निववङ्गतुः
निववङ्गुः
मध्यम
निववङ्गिथ
निववङ्गथुः
निववङ्ग
उत्तम
निववङ्ग
निववङ्गिव
निववङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्गिता
निवङ्गितारौ
निवङ्गितारः
मध्यम
निवङ्गितासि
निवङ्गितास्थः
निवङ्गितास्थ
उत्तम
निवङ्गितास्मि
निवङ्गितास्वः
निवङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्गिष्यति
निवङ्गिष्यतः
निवङ्गिष्यन्ति
मध्यम
निवङ्गिष्यसि
निवङ्गिष्यथः
निवङ्गिष्यथ
उत्तम
निवङ्गिष्यामि
निवङ्गिष्यावः
निवङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्गतात् / निवङ्गताद् / निवङ्गतु
निवङ्गताम्
निवङ्गन्तु
मध्यम
निवङ्गतात् / निवङ्गताद् / निवङ्ग
निवङ्गतम्
निवङ्गत
उत्तम
निवङ्गानि
निवङ्गाव
निवङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवङ्गत् / न्यवङ्गद्
न्यवङ्गताम्
न्यवङ्गन्
मध्यम
न्यवङ्गः
न्यवङ्गतम्
न्यवङ्गत
उत्तम
न्यवङ्गम्
न्यवङ्गाव
न्यवङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्गेत् / निवङ्गेद्
निवङ्गेताम्
निवङ्गेयुः
मध्यम
निवङ्गेः
निवङ्गेतम्
निवङ्गेत
उत्तम
निवङ्गेयम्
निवङ्गेव
निवङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवङ्ग्यात् / निवङ्ग्याद्
निवङ्ग्यास्ताम्
निवङ्ग्यासुः
मध्यम
निवङ्ग्याः
निवङ्ग्यास्तम्
निवङ्ग्यास्त
उत्तम
निवङ्ग्यासम्
निवङ्ग्यास्व
निवङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवङ्गीत् / न्यवङ्गीद्
न्यवङ्गिष्टाम्
न्यवङ्गिषुः
मध्यम
न्यवङ्गीः
न्यवङ्गिष्टम्
न्यवङ्गिष्ट
उत्तम
न्यवङ्गिषम्
न्यवङ्गिष्व
न्यवङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवङ्गिष्यत् / न्यवङ्गिष्यद्
न्यवङ्गिष्यताम्
न्यवङ्गिष्यन्
मध्यम
न्यवङ्गिष्यः
न्यवङ्गिष्यतम्
न्यवङ्गिष्यत
उत्तम
न्यवङ्गिष्यम्
न्यवङ्गिष्याव
न्यवङ्गिष्याम