नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवङ्गेत् / निवङ्गेद्
निवङ्गेताम्
निवङ्गेयुः
मध्यम
निवङ्गेः
निवङ्गेतम्
निवङ्गेत
उत्तम
निवङ्गेयम्
निवङ्गेव
निवङ्गेम