नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवङ्गतात् / निवङ्गताद् / निवङ्गतु
निवङ्गताम्
निवङ्गन्तु
मध्यम
निवङ्गतात् / निवङ्गताद् / निवङ्ग
निवङ्गतम्
निवङ्गत
उत्तम
निवङ्गानि
निवङ्गाव
निवङ्गाम