नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यवङ्गिष्यत् / न्यवङ्गिष्यद्
न्यवङ्गिष्यताम्
न्यवङ्गिष्यन्
मध्यम
न्यवङ्गिष्यः
न्यवङ्गिष्यतम्
न्यवङ्गिष्यत
उत्तम
न्यवङ्गिष्यम्
न्यवङ्गिष्याव
न्यवङ्गिष्याम