नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निवङ्गिता
निवङ्गितारौ
निवङ्गितारः
मध्यम
निवङ्गितासि
निवङ्गितास्थः
निवङ्गितास्थ
उत्तम
निवङ्गितास्मि
निवङ्गितास्वः
निवङ्गितास्मः