नि + लोक् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यलोक्यत
न्यलोक्येताम्
न्यलोक्यन्त
मध्यम
न्यलोक्यथाः
न्यलोक्येथाम्
न्यलोक्यध्वम्
उत्तम
न्यलोक्ये
न्यलोक्यावहि
न्यलोक्यामहि