नि + लोक् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निलोकिषीष्ट
निलोकिषीयास्ताम्
निलोकिषीरन्
मध्यम
निलोकिषीष्ठाः
निलोकिषीयास्थाम्
निलोकिषीध्वम्
उत्तम
निलोकिषीय
निलोकिषीवहि
निलोकिषीमहि