नि + लोक् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यलोकिष्यत
न्यलोकिष्येताम्
न्यलोकिष्यन्त
मध्यम
न्यलोकिष्यथाः
न्यलोकिष्येथाम्
न्यलोकिष्यध्वम्
उत्तम
न्यलोकिष्ये
न्यलोकिष्यावहि
न्यलोकिष्यामहि