नि + लोक् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यलोकत
न्यलोकेताम्
न्यलोकन्त
मध्यम
न्यलोकथाः
न्यलोकेथाम्
न्यलोकध्वम्
उत्तम
न्यलोके
न्यलोकावहि
न्यलोकामहि