नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुङ्खिता
निमुङ्खितारौ
निमुङ्खितारः
मध्यम
निमुङ्खितासे
निमुङ्खितासाथे
निमुङ्खिताध्वे
उत्तम
निमुङ्खिताहे
निमुङ्खितास्वहे
निमुङ्खितास्महे