नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुङ्खिषीष्ट
निमुङ्खिषीयास्ताम्
निमुङ्खिषीरन्
मध्यम
निमुङ्खिषीष्ठाः
निमुङ्खिषीयास्थाम्
निमुङ्खिषीध्वम्
उत्तम
निमुङ्खिषीय
निमुङ्खिषीवहि
निमुङ्खिषीमहि