नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुङ्खेत् / निमुङ्खेद्
निमुङ्खेताम्
निमुङ्खेयुः
मध्यम
निमुङ्खेः
निमुङ्खेतम्
निमुङ्खेत
उत्तम
निमुङ्खेयम्
निमुङ्खेव
निमुङ्खेम