नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमुङ्खिष्यत् / न्यमुङ्खिष्यद्
न्यमुङ्खिष्यताम्
न्यमुङ्खिष्यन्
मध्यम
न्यमुङ्खिष्यः
न्यमुङ्खिष्यतम्
न्यमुङ्खिष्यत
उत्तम
न्यमुङ्खिष्यम्
न्यमुङ्खिष्याव
न्यमुङ्खिष्याम