नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुङ्खिता
निमुङ्खितारौ
निमुङ्खितारः
मध्यम
निमुङ्खितासि
निमुङ्खितास्थः
निमुङ्खितास्थ
उत्तम
निमुङ्खितास्मि
निमुङ्खितास्वः
निमुङ्खितास्मः