नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमुङ्खीत् / न्यमुङ्खीद्
न्यमुङ्खिष्टाम्
न्यमुङ्खिषुः
मध्यम
न्यमुङ्खीः
न्यमुङ्खिष्टम्
न्यमुङ्खिष्ट
उत्तम
न्यमुङ्खिषम्
न्यमुङ्खिष्व
न्यमुङ्खिष्म